Wednesday, March 10, 2010

Devi Sthuthi

This is the DEVI STUTHI as taken from a web site (http://www.eaisai.com/baba/docs/sldevi.html) but modified as sung on the Ye Devi CD from Isha foundation. The way it is sung is simply amazing with the pitch and beats picking up every 4 stanzas. It just melts me everytime I listen to it. :)


Yaa Devi Sarva Bhooteshu Chetanetyaabhi Dheeyate!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Buddhi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Nidraa Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Kshudhaa Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Chaayaa Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Thrishnaa Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Kshaanthi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Jaati Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Lajja Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Shaanthi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Shradha Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Kaanthi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Vritti Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Smrithi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Tushti Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Braanthi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Matru Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Dayaa Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Shakthi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Shakthi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Yaa Devi Sarva Bhooteshu Shakthi Roopena Samsthita!
Namastasyai Namastasyai Namastasyai Namo Namaha!!

Namo Namaha! Namo Namaha!!

4 comments:

Unknown said...

Wow, thanks! I have not opened that link so I don't know if it is mentioned there, but I would like to add the meanings of the words

Nidhra - Sleep
Kshuda - Hunger
Chaya - appearance
Trishna - Desire
Kshanthi - patience
Jati - All living beings
Lajja - Humility
Shanthi - Peace
Shraddha - Faith
Kaanthi - beauty with love
Vritti - Action
Smrithi - Memory
Tushti - Contentment
Braanti - our mistakes
Matru - Mother
Dayaa - Compassion
Shakthi - Energy

Totally charged by this song!! Thanks for sharing.
For the Soundarya Lahiri, the words are given here. You have to pick out the paragraphs, but all of them are here!
http://www.sankaracharya.org/soundarya_lahari.php

The Thinker said...

Wonderfully energizing song. I do not know if all the meanings on the site are authentic, but this is what is given:

Chetana - Consciousness
Buddhi - Intelligence
Nidhra - Sleep
Kshuda - Hunger
Chaya - [appearance] reflection
Trishna - [Desire] thirst
Kshanthi - [patience] forgiveness
Jati - [All living beings] race
Lajja - [Humility] modesty
Shanthi - Peace
Shraddha - Faith
Kaanthi - beauty with love
Vritti - Action
Smrithi - Memory
Tushti - Contentment
Braanti - [our mistakes] illusion
Matru - Mother
Dayaa - Compassion
Shakthi - Energy

Most of them are so close anyway that they could be interchanged depending on the context.

The Thinker said...

And thanks for the Soundarya Lahari link. I too found it and was extracting the lyrics used in the song on CD. I will be posting it shortly.

Krisshna said...

Vow Great one.... I am mesmerized to the way of singing in Isha....

Thanks for this modified version

Mahashivratri 2019 - A fantastic celebration

Blogging after a long time... but could not resist how infectious the Mahashivratri event this time (March 2019) was. The local people th...